Friday, September 11, 2009

श्रीसरस्वती स्तुति



-->
.. श्रीसरस्वती स्तुति..
 
 
या कुन्देन्दु- तुषारहार- धवला या शुभ्र- वस्त्रावृता
     या वीणावरदण्डमन्डितकरा या श्वेतपद्मासना |
या ब्रह्माच्युत- शंकर- प्रभृतिभिर्देवैः सदा पूजिता
     सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा || ||
 
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना
     हस्तेनैकेन पद्मं सितमपि  शुकं पुस्तकं चापरेण |
भासा कुन्देन्दु- शंखस्फटिकमणिनिभा भासमानाऽसमाना
     सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना || ||
 
आशासु राशी भवदंगवल्लि
     भासैव दासीकृत- दुग्धसिन्धुम् |
मन्दस्मितैर्निन्दित- शारदेन्दुं
     वन्देऽरविन्दासन- सुन्दरि त्वाम् || ||
 
शारदा शारदाम्बोजवदना वदनाम्बुजे |
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् || ||
 
सरस्वतीं  तां नौमि वागधिष्ठातृ- देवताम् |
देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जनाः || ||
 
पातु नो निकषग्रावा मतिहेम्नः सरस्वती |
प्राज्ञेतरपरिच्छेदं वचसैव करोति या || ||
 
शुद्धां ब्रह्मविचारसारपरमा- माद्यां जगद्व्यापिनीं
     वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् |
हस्ते स्पाटिकमालिकां विदधतीं पद्मासने संस्थितां
     वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् || ||
 
वीणाधरे विपुलमंगलदानशीले
     भक्तार्तिनाशिनि विरिंचिहरीशवन्द्ये |
कीर्तिप्रदेऽखिलमनोरथदे महार्हे
     विद्याप्रदायिनि सरस्वति नौमि नित्यम् || ||
 
श्वेताब्जपूर्ण- विमलासन- संस्थिते हे
     श्वेताम्बरावृतमनोहरमंजुगात्रे |
उद्यन्मनोज्ञ- सितपंकजमंजुलास्ये
     विद्याप्रदायिनि सरस्वति नौमि नित्यम् || ||
 
मातस्त्वदीय- पदपंकज- भक्तियुक्ता
     ये त्वां भजन्ति निखिलानपरान्विहाय |
ते निर्जरत्वमिह यान्ति कलेवरेण
     भूवह्नि- वायु- गगनाम्बु- विनिर्मितेन || १०||
 
मोहान्धकार- भरिते हृदये मदीये
     मातः सदैव कुरु वासमुदारभावे |
स्वीयाखिलावयव- निर्मलसुप्रभाभिः
     शीघ्रं विनाशय मनोगतमन्धकारम् || ११||
 
ब्रह्मा जगत् सृजति पालयतीन्दिरेशः
     शम्भुर्विनाशयति देवि तव प्रभावैः |
 स्यात्कृपा यदि तव प्रकटप्रभावे
      स्युः कथंचिदपि ते निजकार्यदक्षाः || १२||
 
लक्ष्मिर्मेधा धरा पुष्टिर्गौरी तृष्टिः प्रभा धृतिः |
एताभिः पाहि तनुभिरष्टभिर्मां सरस्वती || १३||
 
सरसवत्यै नमो नित्यं भद्रकाल्यै नमो नमः
वेद- वेदान्त- वेदांग- विद्यास्थानेभ्य एव  || १४||
 
सरस्वति महाभागे विद्ये कमललोचने |
विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तु ते || १५||
 
यदक्षर- पदभ्रष्टं मात्राहीनं  यद्भवेत् |
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि || १६||
 
      || इति श्रीसरस्वती स्तोत्रं संपूर्णं||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.